Bihar Board Class 10th Sanskrit 2015 Question Answer : प्रिय विद्यार्थियों, “Mindbloom Study” (#1 Online Study Portal For Bihar Board Exams) आपके लिए लाया है Bihar Board Class 10th Sanskrit 2015 (First Sitting) Previous Year Question Paper ।
खण्ड-‘क’ (अपठित अवबोधनम्)
1. निम्नलिखित गद्यांश को ध्यानपूर्वक पढ़कर उस पर आधारित प्रश्नों के उत्तर निर्देशानुसार लिखें :
देवेषु कः प्रथमः पूज्यः इति देवसभायां विवादस्य विषयः आसीत्। सर्वे देवाः कोलाहलं कुर्वन्ति – “अहं प्रथमः पूज्यः। अहं प्रथमः पूज्यः।” तत्रनिर्णयस्य न कश्चित्मार्गः आसीत्। तदासर्वे देवाः विष्णुं मध्यस्थं मत्वा विष्णुलोकम् अगच्छन्। देवानां निश्चयः आसीत् – “भगवान् विष्णु यं श्रेष्ठं घोषयिष्यति तस्य एव पूजा अग्रे भविष्यति।” देवानां विवाद विषयं श्रुत्वा विष्णुः अवदत् – “यः स्वल्पतमेन कालेन वारत्रयं पृथिव्याः प्रदक्षिणां करिष्यति तस्य देवस्य अग्रे पूजा भविष्यति।”
(क) एक पद में उत्तर दें :
(i) देवेषु कः प्रथमः पूज्यः इति कुत्र विवादस्य विषयः आसीत् ?
(ii) सर्वे देवाः क मध्यस्थं मत्वा विष्णुलोम् अगच्छन् ?
(iii) केषां विवादं श्रुत्वा विष्णुः अवदत् ?
(iv) ‘अहं प्रथमः पूज्यः। अहं प्रथमः पूज्यः’ इत्यर्थं के कोलाहलं कुर्वन्ति?
(ख) पूर्ण वाक्य में उत्तर दें :
(i) देवानां कः निश्चयः आसीत् ?
(ii) विष्णुः किम् अवदत् ?
(ग) निर्देशानुसार उत्तर दें :
(i) ‘प्रथमः पूज्यः’ इत्यत्र किं विशेषणपदम् अस्ति ?
(ii) ‘कुर्वन्ति’ क्रियायाः कर्तृपदं किम् अस्ति गद्यांशे ?
(iii) ‘समयेन’ इत्यर्थे अत्र कः शब्दः प्रयुक्तः वर्त्तते ?
(iv) ‘दानवाः’ इत्यस्य विलोमपदं गद्यांशे किं विद्यते ?
(घ) अस्य ग़ांशस्य कृते एवं समुचितं शीर्षकं लिखत ।
खण्ड-‘ख’ (रचनात्मकं कार्यम्-पत्रलेखनम्)
2. शैक्षणिक यात्रा व्यय हेतु पैसे के लिए पिता को लिखे पत्र के रिक्त स्थानों की पूर्त्ति मञ्जूषा के उचित पदों से करें।
छात्रावासतः
तिथि:- 02.02.2015
परमपूज्यचरणा : (i) ……………
सादरं प्रणमामि।
सवनियं (ii) ……….. यत् मम वार्षिक परीक्षा समाप्ता/मम (iii) ……….. शोभनानि अभवन्। अस्मिन् (iv) …….. अहं गृहं न आगमिष्यामि, यतः विद्यालयेन एकस्याः (v) ………. प्रबन्धः कृतः अस्ति। एषा अजन्ता एलोरागुहानां दर्शनाय आयोजिता अस्ति। यात्रानुमतिपर्वकं यात्राव्यय हेतुः (vi) ……… रुप्यकाणि प्रेषयन्तु भवन्तः। शेषं सर्वं कुशलम्। कृपया मम (vii) ………… अग्रजाय च सादरं प्रणामाः निवेभ्दिः।
भवदीयः
(viii) ……………
आलोक :
मंजूषा
निवेदयामि, प्रियपुत्रः, शैक्षणिकयात्रायाः, एकसहस्र, ग्रीष्मावकाशे, जनन्यै, उत्तरपत्राणि, पितृमहाभागाः।
3. निम्नलिखित में से किसी एक विषय पर संस्कृत में सात वाक्यों का अनुच्छेद लिखें :
(i) हिमालयः
(ii) विज्ञानम्
(iii) सरस्वतीपूजा
(iv) अनुशासनम्।
खण्ड-‘ग’ (अनुप्रयुक्त व्याकरणम्)
4. (क) ‘जगत् + ईशः’ (संधि करें)।
(ख) ‘गिरीशः’ (संधि विच्छेद करें)।
(ग) ‘अ + उ’ के मेल से कौन-सा नया वर्ण बनेगा ?
(घ) विसर्ग सन्धि का एक उदाहरण दें।
5. (क) ‘लतायै’ किस विभक्ति का रूप है ?
(i) द्वितीया
(ii) तृतीया
(iii) चतुर्थी
(iv) पञ्चमी।
(ख) ‘एषः’ किस शब्द का रूप है ?
(i) एतत्
(ii) तत्
(iii) अदस्
(iv) अस्मद्
(ग) ‘युष्मद्’ शब्द के प्रथमा एकवचन का रूप है ?
(i) तुल्यम्
(ii) तव
(iii) त्वाम्
(iv) त्वम्
6. (क) ‘सन्तु’ किस धातु का रूप है ?
(i) भू
(ii) अस्
(iii) गम्
(iv) आस्
(ख) ‘पास्यति’ किस लकार का रूप है ?
(i) लट्
(ii) लोट्
(iii) लृट्
(iv) लङ्
7. (क) ‘सम्भवति’ में कौन उपसर्ग है ?
(ख) किस शब्द में ‘वि’ उपसर्ग नहीं है ?
(i) व्यर्थः
(ii) विशेषः
(iii) विरामः
(iv) वेदना
8. (क) ‘गीताञ्जलिः’ का समास विग्रह करें।
(ख) ‘महान् देवः’ का समस्तपद लिखें।
(ग) ‘यथाशक्तिः’ में कौन समास है ?
(i) तत्पुरुषः
(ii) कर्मधारयः
(iii) अव्ययीभावः
(iv) बहुव्रीहिः
(घ) द्विगु समास का एक उदाहरण दें।
9. (क) रामः गच्छन् पुष्पं स्पृशति। वाक्य के ‘गच्छन्’ पद में कौन प्रत्यय है?
(i) शतृ
(ii) शानच्
(iii) ल्युट्
(iv) क्त
(ख) ‘गम् + तव्यत्’ से कौन-सा शब्द बनेगा ?
(ⅰ) गन्तव्यम्
(ii) गमनीयम्
iii) गम्यम्
(iv) गतम्
10. (क) ‘पाण्डवः’ में कौन-सा तद्धित प्रत्यय है ?
(i) अण्
(ii) अञ्
(iii) यत्
(iv) ढक्
(ख) ‘जन + तल्’ से कौन शब्द बनेगा ?
11. (क) ‘भीत्रार्थानां भयहेतुः’ सूत्र की सोदाहरण व्याख्या करें।
(ख) ‘राजा ब्राह्मणाय गां ददाति।’ वाक्य के ‘ब्राह्मणाय’ पद में कौन विभक्ति है ? यह विभक्ति किस सूत्र से ली गयी है ?
12. (क) ‘युवतिः’ शब्द में कौन-सा स्त्री-प्रत्यय है ?
(i) ङीप्
(ii) ङीष्
(iii) ङीन्
(iv) ति
(ख) ‘इन्द्रः’ का स्त्रीलिंग क्या होगा ?
13. निम्नलिखित में से किन्हीं सात का अनुवाद संस्कृत में करें :
(क) यह सुन्दर घर है।
(ख) इसके चारों तरफ सड़क है।
(ग) मैं भी यहीं रहता हूँ।
(घ) मैं चार भाई हूँ।
(ङ) सब पत्नियों के साथ विदेश में रहते हैं।
(च) तुम कहाँ रहते हो ?
(छ) तुम्हारे कितने भाई हैं ?
(ज) झूठ बोलना पाप है।
(झ) धृतराष्ट्र आँखों से अन्धा था।
खण्ड ‘घ’ (पठित अवबोधनम्)
14. निम्नलिखित गद्यांशों का अनुवाद हिन्दी में करें :
(क) प्रागेव यौवनदशायामहमतिदुर्वृत्तः आसम्। अनेक गोमानुषाणां वधान्मे पुत्रा मृता दाराश्च।
(ख) मध्यकाले पाटलिपुत्रं वर्षसहस्रपरिमितं जीर्णतामन्वभूत्। तस्य संकेतः अनेकेषु साहित्यग्रन्थेषु लभ्यते।
(ग) विरजानन्दस्य उपदेशात् वैदिकधर्मस्य प्रचारे सत्यस्य प्रचारे च स्वजीवनमसावर्पितवान्!
15. निम्नलिखित प्रश्नों के उत्तर संस्कृत में दें :
(क) कर्मवीरः कः अस्ति ?
(ख) कति संस्काराः भविन्त ?
(ग) विजयभट्टारिका कस्य राज्ञी आसीत् ?
(घ) कुट्टनीमतकाव्यस्य रचनाकारः कः अस्ति ?
16. संसार में अशान्ति के क्या कारण हैं? पठित पाठ के आधार पर वर्णन करें।
17. विवाह संस्कार में कौन-कौन से मुख्य कार्य किये जाते हैं ?
18. निम्नलिखित श्लोकों का अनुवाद हिन्दी में करें :
(क) यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय।
तथा विद्वान् नामरूपाद् विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ।।
(ख) एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा।
विद्यैका परमा तृप्तिः अहिंसैका सुखावहा।।
19. अधोलिखित पद्य की सप्रसंग व्याख्या करें :
अनिष्टादिष्टलाभेऽपि न गतिर्जायते शुभा।
यत्रास्ते विषसंसर्गोऽमृतं तदपि मृत्यवे ।।
20. निम्नलिखित प्रश्नों के उत्तर संस्कृत में लिखें :
(क) के गीतकानि गायन्ति ?
(ख) ‘मन्दाकिनी-वर्णनम्’ पाठः कुतः सङ्गृहीतः अस्ति ?
(ग) के षड् दोषाः हातव्याः ?
(घ) सत्यस्य मुखं केन पात्रेण अपिहितम् अस्ति ?
21. (क) ‘अलस कथा’ से क्या शिक्षा मिलती है ?
(ख) संस्कृत साहित्य के संवर्धन में महिलाओं के योगदान का वर्णन करें।
22. ‘अंङ्गराज ! न दातव्यम् न दातव्यम्।’
(i) यह कथन किस पाठ से संकलित है ?
(ii) यह किसका कथन है ?
(iii) यह किसको कहा जा रहा है ?
23. निम्नलिखित प्रश्नों के उत्तर दें :
(क) ‘ध्रुवोपाख्यानम्’ पाठ से क्या शिक्षा मिलती है ?
(ख) जयदेव कौन थे ?
(ग) 1893 में विश्व धर्म सम्मेलन कहाँ हुआ था ?
–: समाप्त :–